Original

यथा भीष्मः शांतनवो मासेनेति मतिर्मम ।एषा मे परमा शक्तिरेतन्मे परमं बलम् ॥ १८ ॥

Segmented

यथा भीष्मः शांतनवो मासेन इति मतिः मम एषा मे परमा शक्तिः एतत् मे परमम् बलम्

Analysis

Word Lemma Parse
यथा यथा pos=i
भीष्मः भीष्म pos=n,g=m,c=1,n=s
शांतनवो शांतनव pos=n,g=m,c=1,n=s
मासेन मास pos=n,g=m,c=3,n=s
इति इति pos=i
मतिः मति pos=n,g=f,c=1,n=s
मम मद् pos=n,g=,c=6,n=s
एषा एतद् pos=n,g=f,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
परमा परम pos=a,g=f,c=1,n=s
शक्तिः शक्ति pos=n,g=f,c=1,n=s
एतत् एतद् pos=n,g=n,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
परमम् परम pos=a,g=n,c=1,n=s
बलम् बल pos=n,g=n,c=1,n=s