Original

स्थविरोऽस्मि कुरुश्रेष्ठ मन्दप्राणविचेष्टितः ।अस्त्राग्निना निर्दहेयं पाण्डवानामनीकिनीम् ॥ १७ ॥

Segmented

स्थविरो ऽस्मि कुरु-श्रेष्ठ मन्द-प्राण-विचेष्टितः अस्त्र-अग्निना निर्दहेयम् पाण्डवानाम् अनीकिनीम्

Analysis

Word Lemma Parse
स्थविरो स्थविर pos=a,g=m,c=1,n=s
ऽस्मि अस् pos=v,p=1,n=s,l=lat
कुरु कुरु pos=n,comp=y
श्रेष्ठ श्रेष्ठ pos=a,g=m,c=8,n=s
मन्द मन्द pos=a,comp=y
प्राण प्राण pos=n,comp=y
विचेष्टितः विचेष्टित pos=n,g=m,c=1,n=s
अस्त्र अस्त्र pos=n,comp=y
अग्निना अग्नि pos=n,g=m,c=3,n=s
निर्दहेयम् निर्दह् pos=v,p=1,n=s,l=vidhilin
पाण्डवानाम् पाण्डव pos=n,g=m,c=6,n=p
अनीकिनीम् अनीकिनी pos=n,g=f,c=2,n=s