Original

आचार्य केन कालेन पाण्डुपुत्रस्य सैनिकान् ।निहन्या इति तं द्रोणः प्रत्युवाच हसन्निव ॥ १६ ॥

Segmented

आचार्य केन कालेन पाण्डु-पुत्रस्य सैनिकान् निहन्या इति तम् द्रोणः प्रत्युवाच हसन्न् इव

Analysis

Word Lemma Parse
आचार्य आचार्य pos=n,g=m,c=8,n=s
केन pos=n,g=m,c=3,n=s
कालेन काल pos=n,g=m,c=3,n=s
पाण्डु पाण्डु pos=n,comp=y
पुत्रस्य पुत्र pos=n,g=m,c=6,n=s
सैनिकान् सैनिक pos=n,g=m,c=2,n=p
निहन्या निहन् pos=v,p=2,n=s,l=vidhilin
इति इति pos=i
तम् तद् pos=n,g=m,c=2,n=s
द्रोणः द्रोण pos=n,g=m,c=1,n=s
प्रत्युवाच प्रतिवच् pos=v,p=3,n=s,l=lit
हसन्न् हस् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i