Original

संजय उवाच ।श्रुत्वा भीष्मस्य तद्वाक्यं राजा दुर्योधनस्तदा ।पर्यपृच्छत राजेन्द्र द्रोणमङ्गिरसां वरम् ॥ १५ ॥

Segmented

संजय उवाच श्रुत्वा भीष्मस्य तद् वाक्यम् राजा दुर्योधनः तदा पर्यपृच्छत राज-इन्द्र द्रोणम् अङ्गिरसाम् वरम्

Analysis

Word Lemma Parse
संजय संजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
श्रुत्वा श्रु pos=vi
भीष्मस्य भीष्म pos=n,g=m,c=6,n=s
तद् तद् pos=n,g=n,c=2,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
राजा राजन् pos=n,g=m,c=1,n=s
दुर्योधनः दुर्योधन pos=n,g=m,c=1,n=s
तदा तदा pos=i
पर्यपृच्छत परिप्रच्छ् pos=v,p=3,n=s,l=lan
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
द्रोणम् द्रोण pos=n,g=m,c=2,n=s
अङ्गिरसाम् अङ्गिरस् pos=n,g=m,c=6,n=p
वरम् वर pos=a,g=m,c=2,n=s