Original

यदि त्वस्त्राणि मुञ्चेयं महान्ति समरे स्थितः ।शतसाहस्रघातीनि हन्यां मासेन भारत ॥ १४ ॥

Segmented

यदि तु अस्त्राणि मुञ्चेयम् महान्ति समरे स्थितः शत-साहस्र-घातिन् हन्याम् मासेन भारत

Analysis

Word Lemma Parse
यदि यदि pos=i
तु तु pos=i
अस्त्राणि अस्त्र pos=n,g=n,c=2,n=p
मुञ्चेयम् मुच् pos=v,p=1,n=s,l=vidhilin
महान्ति महत् pos=a,g=n,c=2,n=p
समरे समर pos=n,g=n,c=7,n=s
स्थितः स्था pos=va,g=m,c=1,n=s,f=part
शत शत pos=n,comp=y
साहस्र साहस्र pos=n,comp=y
घातिन् घातिन् pos=a,g=n,c=2,n=p
हन्याम् हन् pos=v,p=1,n=s,l=vidhilin
मासेन मास pos=n,g=m,c=3,n=s
भारत भारत pos=n,g=m,c=8,n=s