Original

योधानां दशसाहस्रं कृत्वा भागं महाद्युते ।सहस्रं रथिनामेकमेष भागो मतो मम ॥ १२ ॥

Segmented

योधानाम् दश-साहस्रम् कृत्वा भागम् महा-द्युति सहस्रम् रथिनाम् एकम् एष भागो मतो मम

Analysis

Word Lemma Parse
योधानाम् योध pos=n,g=m,c=6,n=p
दश दशन् pos=n,comp=y
साहस्रम् साहस्र pos=a,g=m,c=2,n=s
कृत्वा कृ pos=vi
भागम् भाग pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
द्युति द्युति pos=n,g=m,c=8,n=s
सहस्रम् सहस्र pos=n,g=n,c=1,n=s
रथिनाम् रथिन् pos=n,g=m,c=6,n=p
एकम् एक pos=n,g=n,c=1,n=s
एष एतद् pos=n,g=m,c=1,n=s
भागो भाग pos=n,g=m,c=1,n=s
मतो मन् pos=va,g=m,c=1,n=s,f=part
मम मद् pos=n,g=,c=6,n=s