Original

संजय उवाच ।प्रभातायां तु शर्वर्यां पुनरेव सुतस्तव ।मध्ये सर्वस्य सैन्यस्य पितामहमपृच्छत ॥ १ ॥

Segmented

संजय उवाच प्रभातायाम् तु शर्वर्याम् पुनः एव सुतः ते मध्ये सर्वस्य सैन्यस्य पितामहम् अपृच्छत

Analysis

Word Lemma Parse
संजय संजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
प्रभातायाम् प्रभा pos=va,g=f,c=7,n=s,f=part
तु तु pos=i
शर्वर्याम् शर्वरी pos=n,g=f,c=7,n=s
पुनः पुनर् pos=i
एव एव pos=i
सुतः सुत pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
मध्ये मध्य pos=n,g=n,c=7,n=s
सर्वस्य सर्व pos=n,g=n,c=6,n=s
सैन्यस्य सैन्य pos=n,g=n,c=6,n=s
पितामहम् पितामह pos=n,g=m,c=2,n=s
अपृच्छत प्रच्छ् pos=v,p=3,n=s,l=lan