Original

ततः शिखण्डी पाञ्चाल्यः पुंस्त्वमासाद्य पार्थिव ।विवेश नगरं हृष्टः पितरं च समासदत् ।यथावृत्तं तु तत्सर्वमाचख्यौ द्रुपदस्य च ॥ ९ ॥

Segmented

ततः शिखण्डी पाञ्चाल्यः पुम्-त्वम् आसाद्य पार्थिव विवेश नगरम् हृष्टः पितरम् च समासदत् यथावृत्तम् तु तत् सर्वम् आचख्यौ द्रुपदस्य च

Analysis

Word Lemma Parse
ततः ततस् pos=i
शिखण्डी शिखण्डिन् pos=n,g=m,c=1,n=s
पाञ्चाल्यः पाञ्चाल्य pos=a,g=m,c=1,n=s
पुम् पुंस् pos=n,comp=y
त्वम् त्व pos=n,g=n,c=2,n=s
आसाद्य आसादय् pos=vi
पार्थिव पार्थिव pos=n,g=m,c=8,n=s
विवेश विश् pos=v,p=3,n=s,l=lit
नगरम् नगर pos=n,g=n,c=2,n=s
हृष्टः हृष् pos=va,g=m,c=1,n=s,f=part
पितरम् पितृ pos=n,g=m,c=2,n=s
pos=i
समासदत् समासद् pos=v,p=3,n=s,l=lun
यथावृत्तम् यथावृत्त pos=n,g=n,c=2,n=s
तु तु pos=i
तत् तद् pos=n,g=n,c=2,n=s
सर्वम् सर्व pos=n,g=n,c=2,n=s
आचख्यौ आख्या pos=v,p=3,n=s,l=lit
द्रुपदस्य द्रुपद pos=n,g=m,c=6,n=s
pos=i