Original

भीष्म उवाच ।इत्युक्त्वा समयं तत्र चक्राते तावुभौ नृप ।अन्योन्यस्यानभिद्रोहे तौ संक्रामयतां ततः ॥ ७ ॥

Segmented

भीष्म उवाच इति उक्त्वा समयम् तत्र चक्राते तौ उभौ नृप अन्योन्यस्य अनभिद्रोहे तौ संक्रामयताम् ततः

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
इति इति pos=i
उक्त्वा वच् pos=vi
समयम् समय pos=n,g=m,c=2,n=s
तत्र तत्र pos=i
चक्राते कृ pos=v,p=3,n=d,l=lit
तौ तद् pos=n,g=m,c=1,n=d
उभौ उभ् pos=n,g=m,c=1,n=d
नृप नृप pos=n,g=m,c=8,n=s
अन्योन्यस्य अन्योन्य pos=n,g=m,c=6,n=s
अनभिद्रोहे अनभिद्रोह pos=n,g=m,c=7,n=s
तौ तद् pos=n,g=m,c=1,n=d
संक्रामयताम् संक्रामय् pos=v,p=3,n=d,l=lan
ततः ततस् pos=i