Original

यदि भीष्मः स्त्रियं हन्याद्धन्यादात्मानमप्युत ।नैनं तस्माद्धनिष्यामि दृष्ट्वापि समरे स्थितम् ॥ ६५ ॥

Segmented

यदि भीष्मः स्त्रियम् हन्यात् हन्यात् आत्मानम् अपि उत न एनम् तस्मात् हनिष्यामि दृष्ट्वा अपि समरे स्थितम्

Analysis

Word Lemma Parse
यदि यदि pos=i
भीष्मः भीष्म pos=n,g=m,c=1,n=s
स्त्रियम् स्त्री pos=n,g=f,c=2,n=s
हन्यात् हन् pos=v,p=3,n=s,l=vidhilin
हन्यात् हन् pos=v,p=3,n=s,l=vidhilin
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
अपि अपि pos=i
उत उत pos=i
pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
तस्मात् तस्मात् pos=i
हनिष्यामि हन् pos=v,p=1,n=s,l=lrt
दृष्ट्वा दृश् pos=vi
अपि अपि pos=i
समरे समर pos=n,g=n,c=7,n=s
स्थितम् स्था pos=va,g=m,c=2,n=s,f=part