Original

एतत्तत्त्वमहं वेद जन्म तात शिखण्डिनः ।ततो नैनं हनिष्यामि समरेष्वाततायिनम् ॥ ६४ ॥

Segmented

एतत् तत्त्वम् अहम् वेद जन्म तात शिखण्डिनः ततो न एनम् हनिष्यामि समरेषु आततायिनम्

Analysis

Word Lemma Parse
एतत् एतद् pos=n,g=n,c=2,n=s
तत्त्वम् तत्त्व pos=n,g=n,c=2,n=s
अहम् मद् pos=n,g=,c=1,n=s
वेद विद् pos=v,p=1,n=s,l=lit
जन्म जन्मन् pos=n,g=n,c=2,n=s
तात तात pos=n,g=m,c=8,n=s
शिखण्डिनः शिखण्डिन् pos=n,g=m,c=6,n=s
ततो ततस् pos=i
pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
हनिष्यामि हन् pos=v,p=1,n=s,l=lrt
समरेषु समर pos=n,g=m,c=7,n=p
आततायिनम् आततायिन् pos=a,g=m,c=2,n=s