Original

न मुञ्चेयमहं बाणानिति कौरवनन्दन ।न हन्यामहमेतेन कारणेन शिखण्डिनम् ॥ ६३ ॥

Segmented

न मुञ्चेयम् अहम् बाणान् इति कौरव-नन्दन न हन्याम् अहम् एतेन कारणेन शिखण्डिनम्

Analysis

Word Lemma Parse
pos=i
मुञ्चेयम् मुच् pos=v,p=1,n=s,l=vidhilin
अहम् मद् pos=n,g=,c=1,n=s
बाणान् बाण pos=n,g=m,c=2,n=p
इति इति pos=i
कौरव कौरव pos=n,comp=y
नन्दन नन्दन pos=n,g=m,c=8,n=s
pos=i
हन्याम् हन् pos=v,p=1,n=s,l=vidhilin
अहम् मद् pos=n,g=,c=1,n=s
एतेन एतद् pos=n,g=n,c=3,n=s
कारणेन कारण pos=n,g=n,c=3,n=s
शिखण्डिनम् शिखण्डिन् pos=n,g=m,c=2,n=s