Original

नाहमेनं धनुष्पाणिं युयुत्सुं समुपस्थितम् ।मुहूर्तमपि पश्येयं प्रहरेयं न चाप्युत ॥ ६१ ॥

Segmented

न अहम् एनम् धनुष्पाणिम् युयुत्सुम् समुपस्थितम् मुहूर्तम् अपि पश्येयम् प्रहरेयम् न च अपि उत

Analysis

Word Lemma Parse
pos=i
अहम् मद् pos=n,g=,c=1,n=s
एनम् एनद् pos=n,g=m,c=2,n=s
धनुष्पाणिम् धनुष्पाणि pos=a,g=m,c=2,n=s
युयुत्सुम् युयुत्सु pos=a,g=m,c=2,n=s
समुपस्थितम् समुपस्था pos=va,g=m,c=2,n=s,f=part
मुहूर्तम् मुहूर्त pos=n,g=n,c=2,n=s
अपि अपि pos=i
पश्येयम् पश् pos=v,p=1,n=s,l=vidhilin
प्रहरेयम् प्रहृ pos=v,p=1,n=s,l=vidhilin
pos=i
pos=i
अपि अपि pos=i
उत उत pos=i