Original

एवमेष महाराज स्त्रीपुमान्द्रुपदात्मजः ।संभूतः कौरवश्रेष्ठ शिखण्डी रथसत्तमः ॥ ५९ ॥

Segmented

एवम् एष महा-राज स्त्री-पुमान् द्रुपद-आत्मजः सम्भूतः कौरव-श्रेष्ठ शिखण्डी रथ-सत्तमः

Analysis

Word Lemma Parse
एवम् एवम् pos=i
एष एतद् pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
स्त्री स्त्री pos=n,comp=y
पुमान् पुंस् pos=n,g=m,c=1,n=s
द्रुपद द्रुपद pos=n,comp=y
आत्मजः आत्मज pos=n,g=m,c=1,n=s
सम्भूतः सम्भू pos=va,g=m,c=1,n=s,f=part
कौरव कौरव pos=n,comp=y
श्रेष्ठ श्रेष्ठ pos=a,g=m,c=8,n=s
शिखण्डी शिखण्डिन् pos=n,g=m,c=1,n=s
रथ रथ pos=n,comp=y
सत्तमः सत्तम pos=a,g=m,c=1,n=s