Original

मम त्वेतच्चरास्तात यथावत्प्रत्यवेदयन् ।जडान्धबधिराकारा ये युक्ता द्रुपदे मया ॥ ५८ ॥

Segmented

मम तु एतत् चराः तात यथावत् प्रत्यवेदयन् जड-अन्ध-बधिर-आकाराः ये युक्ता द्रुपदे मया

Analysis

Word Lemma Parse
मम मद् pos=n,g=,c=6,n=s
तु तु pos=i
एतत् एतद् pos=n,g=n,c=2,n=s
चराः चर pos=n,g=m,c=1,n=p
तात तात pos=n,g=m,c=8,n=s
यथावत् यथावत् pos=i
प्रत्यवेदयन् प्रतिवेदय् pos=v,p=3,n=p,l=lan
जड जड pos=a,comp=y
अन्ध अन्ध pos=a,comp=y
बधिर बधिर pos=a,comp=y
आकाराः आकार pos=n,g=m,c=1,n=p
ये यद् pos=n,g=m,c=1,n=p
युक्ता युज् pos=va,g=m,c=1,n=p,f=part
द्रुपदे द्रुपद pos=n,g=m,c=7,n=s
मया मद् pos=n,g=,c=3,n=s