Original

प्रतिपेदे चतुष्पादं धनुर्वेदं नृपात्मजः ।शिखण्डी सह युष्माभिर्धृष्टद्युम्नश्च पार्षतः ॥ ५७ ॥

Segmented

प्रतिपेदे चतुष्पादम् धनुर्वेदम् नृप-आत्मजः शिखण्डी सह युष्माभिः धृष्टद्युम्नः च पार्षतः

Analysis

Word Lemma Parse
प्रतिपेदे प्रतिपद् pos=v,p=3,n=s,l=lit
चतुष्पादम् चतुष्पाद pos=a,g=m,c=2,n=s
धनुर्वेदम् धनुर्वेद pos=n,g=m,c=2,n=s
नृप नृप pos=n,comp=y
आत्मजः आत्मज pos=n,g=m,c=1,n=s
शिखण्डी शिखण्डिन् pos=n,g=m,c=1,n=s
सह सह pos=i
युष्माभिः त्वद् pos=n,g=,c=3,n=p
धृष्टद्युम्नः धृष्टद्युम्न pos=n,g=m,c=1,n=s
pos=i
पार्षतः पार्षत pos=n,g=m,c=1,n=s