Original

शिष्यार्थं प्रददौ चापि द्रोणाय कुरुपुंगव ।शिखण्डिनं महाराज पुत्रं स्त्रीपूर्विणं तथा ॥ ५६ ॥

Segmented

शिष्य-अर्थम् प्रददौ च अपि द्रोणाय कुरु-पुंगवैः शिखण्डिनम् महा-राज पुत्रम् स्त्री-पूर्विनम् तथा

Analysis

Word Lemma Parse
शिष्य शिष्य pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
प्रददौ प्रदा pos=v,p=3,n=s,l=lit
pos=i
अपि अपि pos=i
द्रोणाय द्रोण pos=n,g=m,c=4,n=s
कुरु कुरु pos=n,comp=y
पुंगवैः पुंगव pos=n,g=m,c=8,n=s
शिखण्डिनम् शिखण्डिन् pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
स्त्री स्त्री pos=n,comp=y
पूर्विनम् पूर्विन् pos=a,g=m,c=2,n=s
तथा तथा pos=i