Original

द्रुपदः सह पुत्रेण सिद्धार्थेन शिखण्डिना ।मुदं च परमां लेभे पाञ्चाल्यः सह बान्धवैः ॥ ५५ ॥

Segmented

द्रुपदः सह पुत्रेण सिद्धार्थेन शिखण्डिना मुदम् च परमाम् लेभे पाञ्चाल्यः सह बान्धवैः

Analysis

Word Lemma Parse
द्रुपदः द्रुपद pos=n,g=m,c=1,n=s
सह सह pos=i
पुत्रेण पुत्र pos=n,g=m,c=3,n=s
सिद्धार्थेन सिद्धार्थ pos=a,g=m,c=3,n=s
शिखण्डिना शिखण्डिन् pos=n,g=m,c=3,n=s
मुदम् मुद् pos=n,g=f,c=2,n=s
pos=i
परमाम् परम pos=a,g=f,c=2,n=s
लेभे लभ् pos=v,p=3,n=s,l=lit
पाञ्चाल्यः पाञ्चाल्य pos=a,g=m,c=1,n=s
सह सह pos=i
बान्धवैः बान्धव pos=n,g=m,c=3,n=p