Original

पूजयामास विविधैर्गन्धमाल्यैर्महाधनैः ।द्विजातीन्देवताश्चापि चैत्यानथ चतुष्पथान् ॥ ५४ ॥

Segmented

पूजयामास विविधैः गन्ध-माल्यैः महाधनैः द्विजातीन् देवताः च अपि चैत्यान् अथ चतुष्पथान्

Analysis

Word Lemma Parse
पूजयामास पूजय् pos=v,p=3,n=s,l=lit
विविधैः विविध pos=a,g=n,c=3,n=p
गन्ध गन्ध pos=n,comp=y
माल्यैः माल्य pos=n,g=n,c=3,n=p
महाधनैः महाधन pos=a,g=n,c=3,n=p
द्विजातीन् द्विजाति pos=n,g=m,c=2,n=p
देवताः देवता pos=n,g=f,c=2,n=p
pos=i
अपि अपि pos=i
चैत्यान् चैत्य pos=n,g=m,c=2,n=p
अथ अथ pos=i
चतुष्पथान् चतुष्पथ pos=n,g=m,c=2,n=p