Original

भीष्म उवाच ।एवमुक्तः शिखण्डी तु स्थूणयक्षेण भारत ।प्रत्याजगाम नगरं हर्षेण महतान्वितः ॥ ५३ ॥

Segmented

भीष्म उवाच एवम् उक्तः शिखण्डी तु स्थूण-यक्षेण भारत प्रत्याजगाम नगरम् हर्षेण महता अन्वितः

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
एवम् एवम् pos=i
उक्तः वच् pos=va,g=m,c=1,n=s,f=part
शिखण्डी शिखण्डिन् pos=n,g=m,c=1,n=s
तु तु pos=i
स्थूण स्थूण pos=n,comp=y
यक्षेण यक्ष pos=n,g=m,c=3,n=s
भारत भारत pos=n,g=m,c=8,n=s
प्रत्याजगाम प्रत्यागम् pos=v,p=3,n=s,l=lit
नगरम् नगर pos=n,g=n,c=2,n=s
हर्षेण हर्ष pos=n,g=m,c=3,n=s
महता महत् pos=a,g=m,c=3,n=s
अन्वितः अन्वित pos=a,g=m,c=1,n=s