Original

यक्ष उवाच ।शप्तो वैश्रवणेनास्मि त्वत्कृते पार्थिवात्मज ।गच्छेदानीं यथाकामं चर लोकान्यथासुखम् ॥ ५१ ॥

Segmented

यक्ष उवाच शप्तो वैश्रवणेन अस्मि त्वद्-कृते पार्थिव-आत्मज गच्छ इदानीम् यथाकामम् चर लोकान् यथासुखम्

Analysis

Word Lemma Parse
यक्ष यक्ष pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
शप्तो शप् pos=va,g=m,c=1,n=s,f=part
वैश्रवणेन वैश्रवण pos=n,g=m,c=3,n=s
अस्मि अस् pos=v,p=1,n=s,l=lat
त्वद् त्वद् pos=n,comp=y
कृते कृते pos=i
पार्थिव पार्थिव pos=n,comp=y
आत्मज आत्मज pos=n,g=m,c=8,n=s
गच्छ गम् pos=v,p=2,n=s,l=lot
इदानीम् इदानीम् pos=i
यथाकामम् यथाकाम pos=a,g=n,c=2,n=s
चर चर् pos=v,p=2,n=s,l=lot
लोकान् लोक pos=n,g=m,c=2,n=p
यथासुखम् यथासुखम् pos=i