Original

आर्जवेनागतं दृष्ट्वा राजपुत्रं शिखण्डिनम् ।सर्वमेव यथावृत्तमाचचक्षे शिखण्डिने ॥ ५० ॥

Segmented

आर्जवेन आगतम् दृष्ट्वा राज-पुत्रम् शिखण्डिनम् सर्वम् एव यथावृत्तम् आचचक्षे शिखण्डिने

Analysis

Word Lemma Parse
आर्जवेन आर्जव pos=n,g=n,c=3,n=s
आगतम् आगम् pos=va,g=m,c=2,n=s,f=part
दृष्ट्वा दृश् pos=vi
राज राजन् pos=n,comp=y
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
शिखण्डिनम् शिखण्डिन् pos=n,g=m,c=2,n=s
सर्वम् सर्व pos=n,g=n,c=2,n=s
एव एव pos=i
यथावृत्तम् यथावृत्त pos=n,g=n,c=2,n=s
आचचक्षे आचक्ष् pos=v,p=3,n=s,l=lit
शिखण्डिने शिखण्डिन् pos=n,g=m,c=4,n=s