Original

शिखण्ड्युवाच ।प्रतिदास्यामि भगवँल्लिङ्गं पुनरिदं तव ।किंचित्कालान्तरं स्त्रीत्वं धारयस्व निशाचर ॥ ५ ॥

Segmented

शिखण्डी उवाच किंचित् काल-अन्तरम् स्त्री-त्वम् धारयस्व निशाचर

Analysis

Word Lemma Parse
शिखण्डी शिखण्डिन् pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
किंचित् कश्चित् pos=n,g=n,c=2,n=s
काल काल pos=n,comp=y
अन्तरम् अन्तर pos=n,g=n,c=2,n=s
स्त्री स्त्री pos=n,comp=y
त्वम् त्व pos=n,g=n,c=2,n=s
धारयस्व धारय् pos=v,p=2,n=s,l=lot
निशाचर निशाचर pos=n,g=m,c=8,n=s