Original

सोऽभिगम्याब्रवीद्वाक्यं प्राप्तोऽस्मि भगवन्निति ।तमब्रवीत्ततः स्थूणः प्रीतोऽस्मीति पुनः पुनः ॥ ४९ ॥

Segmented

सो अभिगम्य अब्रवीत् वाक्यम् प्राप्तो ऽस्मि भगवन्न् इति तम् अब्रवीत् ततः स्थूणः प्रीतो अस्मि इति पुनः पुनः

Analysis

Word Lemma Parse
सो तद् pos=n,g=m,c=1,n=s
अभिगम्य अभिगम् pos=vi
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
प्राप्तो प्राप् pos=va,g=m,c=1,n=s,f=part
ऽस्मि अस् pos=v,p=1,n=s,l=lat
भगवन्न् भगवत् pos=a,g=m,c=8,n=s
इति इति pos=i
तम् तद् pos=n,g=m,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
ततः ततस् pos=i
स्थूणः स्थूण pos=n,g=m,c=1,n=s
प्रीतो प्री pos=va,g=m,c=1,n=s,f=part
अस्मि अस् pos=v,p=1,n=s,l=lat
इति इति pos=i
पुनः पुनर् pos=i
पुनः पुनर् pos=i