Original

स्थूणस्तु शापं संप्राप्य तत्रैव न्यवसत्तदा ।समये चागमत्तं वै शिखण्डी स क्षपाचरम् ॥ ४८ ॥

Segmented

स्थूणः तु शापम् सम्प्राप्य तत्र एव न्यवसत् तदा समये च आगमत् तम् वै शिखण्डी स क्षपाचरम्

Analysis

Word Lemma Parse
स्थूणः स्थूण pos=n,g=m,c=1,n=s
तु तु pos=i
शापम् शाप pos=n,g=m,c=2,n=s
सम्प्राप्य सम्प्राप् pos=vi
तत्र तत्र pos=i
एव एव pos=i
न्यवसत् निवस् pos=v,p=3,n=s,l=lan
तदा तदा pos=i
समये समय pos=n,g=m,c=7,n=s
pos=i
आगमत् आगम् pos=v,p=3,n=s,l=lun
तम् तद् pos=n,g=m,c=2,n=s
वै वै pos=i
शिखण्डी शिखण्डिन् pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
क्षपाचरम् क्षपाचर pos=n,g=m,c=2,n=s