Original

इत्युक्त्वा भगवान्देवो यक्षराक्षसपूजितः ।प्रययौ सह तैः सर्वैर्निमेषान्तरचारिभिः ॥ ४७ ॥

Segmented

इति उक्त्वा भगवान् देवो यक्ष-राक्षस-पूजितः प्रययौ सह तैः सर्वैः निमेष-अन्तर-चारिन्

Analysis

Word Lemma Parse
इति इति pos=i
उक्त्वा वच् pos=vi
भगवान् भगवन्त् pos=n,g=m,c=1,n=s
देवो देव pos=n,g=m,c=1,n=s
यक्ष यक्ष pos=n,comp=y
राक्षस राक्षस pos=n,comp=y
पूजितः पूजय् pos=va,g=m,c=1,n=s,f=part
प्रययौ प्रया pos=v,p=3,n=s,l=lit
सह सह pos=i
तैः तद् pos=n,g=m,c=3,n=p
सर्वैः सर्व pos=n,g=m,c=3,n=p
निमेष निमेष pos=n,comp=y
अन्तर अन्तर pos=n,comp=y
चारिन् चारिन् pos=a,g=m,c=3,n=p