Original

हते शिखण्डिनि रणे स्वरूपं प्रतिपत्स्यते ।स्थूणो यक्षो निरुद्वेगो भवत्विति महामनाः ॥ ४६ ॥

Segmented

हते शिखण्डिनि रणे स्व-रूपम् प्रतिपत्स्यते स्थूणो यक्षो निरुद्वेगो भवतु इति महा-मनाः

Analysis

Word Lemma Parse
हते हन् pos=va,g=m,c=7,n=s,f=part
शिखण्डिनि शिखण्डिन् pos=n,g=m,c=7,n=s
रणे रण pos=n,g=m,c=7,n=s
स्व स्व pos=a,comp=y
रूपम् रूप pos=n,g=n,c=2,n=s
प्रतिपत्स्यते प्रतिपद् pos=v,p=3,n=s,l=lrt
स्थूणो स्थूण pos=n,g=m,c=1,n=s
यक्षो यक्ष pos=n,g=m,c=1,n=s
निरुद्वेगो निरुद्वेग pos=a,g=m,c=1,n=s
भवतु भू pos=v,p=3,n=s,l=lot
इति इति pos=i
महा महत् pos=a,comp=y
मनाः मनस् pos=n,g=m,c=1,n=s