Original

ततो महात्मा यक्षेन्द्रः प्रत्युवाचानुगामिनः ।सर्वान्यक्षगणांस्तात शापस्यान्तचिकीर्षया ॥ ४५ ॥

Segmented

ततो महात्मा यक्षेन्द्रः प्रत्युवाच अनुगामिन् सर्वान् यक्ष-गणान् तात शापस्य अन्त-चिकीर्षया

Analysis

Word Lemma Parse
ततो ततस् pos=i
महात्मा महात्मन् pos=a,g=m,c=1,n=s
यक्षेन्द्रः यक्षेन्द्र pos=n,g=m,c=1,n=s
प्रत्युवाच प्रतिवच् pos=v,p=3,n=s,l=lit
अनुगामिन् अनुगामिन् pos=a,g=m,c=2,n=p
सर्वान् सर्व pos=n,g=m,c=2,n=p
यक्ष यक्ष pos=n,comp=y
गणान् गण pos=n,g=m,c=2,n=p
तात तात pos=n,g=m,c=8,n=s
शापस्य शाप pos=n,g=m,c=6,n=s
अन्त अन्त pos=n,comp=y
चिकीर्षया चिकीर्षा pos=n,g=f,c=3,n=s