Original

ततः प्रसादयामासुर्यक्षा वैश्रवणं किल ।स्थूणस्यार्थे कुरुष्वान्तं शापस्येति पुनः पुनः ॥ ४४ ॥

Segmented

ततः प्रसादयामासुः यक्षा वैश्रवणम् किल स्थूणस्य अर्थे कुरुष्व अन्तम् शापस्य इति पुनः पुनः

Analysis

Word Lemma Parse
ततः ततस् pos=i
प्रसादयामासुः प्रसादय् pos=v,p=3,n=p,l=lit
यक्षा यक्ष pos=n,g=m,c=1,n=p
वैश्रवणम् वैश्रवण pos=n,g=m,c=2,n=s
किल किल pos=i
स्थूणस्य स्थूण pos=n,g=m,c=6,n=s
अर्थे अर्थ pos=n,g=m,c=7,n=s
कुरुष्व कृ pos=v,p=2,n=s,l=lot
अन्तम् अन्त pos=n,g=m,c=2,n=s
शापस्य शाप pos=n,g=m,c=6,n=s
इति इति pos=i
पुनः पुनर् pos=i
पुनः पुनर् pos=i