Original

अप्रवृत्तं सुदुर्बुद्धे यस्मादेतत्कृतं त्वया ।तस्मादद्य प्रभृत्येव त्वं स्त्री स पुरुषस्तथा ॥ ४३ ॥

Segmented

अप्रवृत्तम् सु दुर्बुद्धे यस्माद् एतत् कृतम् त्वया तस्माद् अद्य प्रभृति एव त्वम् स्त्री स पुरुषः तथा

Analysis

Word Lemma Parse
अप्रवृत्तम् अप्रवृत्त pos=a,g=n,c=1,n=s
सु सु pos=i
दुर्बुद्धे दुर्बुद्धि pos=a,g=m,c=8,n=s
यस्माद् यस्मात् pos=i
एतत् एतद् pos=n,g=n,c=1,n=s
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
त्वया त्वद् pos=n,g=,c=3,n=s
तस्माद् तस्मात् pos=i
अद्य अद्य pos=i
प्रभृति प्रभृति pos=i
एव एव pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
स्त्री स्त्री pos=n,g=f,c=1,n=s
तद् pos=n,g=m,c=1,n=s
पुरुषः पुरुष pos=n,g=m,c=1,n=s
तथा तथा pos=i