Original

ततोऽब्रवीद्यक्षपतिर्महात्मा यस्माददास्त्ववमन्येह यक्षान् ।शिखण्डिने लक्षणं पापबुद्धे स्त्रीलक्षणं चाग्रहीः पापकर्मन् ॥ ४२ ॥

Segmented

ततो ऽब्रवीद् यक्षपतिः महात्मा यस्माद् अदाः तु अवमन्य इह यक्षान् शिखण्डिने लक्षणम् पाप-बुद्धे स्त्री-लक्षणम् च अग्रहीः पाप-कर्मन्

Analysis

Word Lemma Parse
ततो ततस् pos=i
ऽब्रवीद् ब्रू pos=v,p=3,n=s,l=lan
यक्षपतिः यक्षपति pos=n,g=m,c=1,n=s
महात्मा महात्मन् pos=a,g=m,c=1,n=s
यस्माद् यस्मात् pos=i
अदाः दा pos=v,p=2,n=s,l=lun
तु तु pos=i
अवमन्य अवमन् pos=vi
इह इह pos=i
यक्षान् यक्ष pos=n,g=m,c=2,n=p
शिखण्डिने शिखण्डिन् pos=n,g=m,c=4,n=s
लक्षणम् लक्षण pos=n,g=n,c=2,n=s
पाप पाप pos=a,comp=y
बुद्धे बुद्धि pos=n,g=m,c=8,n=s
स्त्री स्त्री pos=n,comp=y
लक्षणम् लक्षण pos=n,g=n,c=2,n=s
pos=i
अग्रहीः ग्रह् pos=v,p=2,n=s,l=lun
पाप पाप pos=a,comp=y
कर्मन् कर्मन् pos=n,g=m,c=8,n=s