Original

तं शशाप सुसंक्रुद्धो धनदः कुरुनन्दन ।एवमेव भवत्वस्य स्त्रीत्वं पापस्य गुह्यकाः ॥ ४१ ॥

Segmented

तम् शशाप सु संक्रुद्धः धनदः कुरु-नन्दन एवम् एव भवतु अस्य स्त्री-त्वम् पापस्य गुह्यकाः

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
शशाप शप् pos=v,p=3,n=s,l=lit
सु सु pos=i
संक्रुद्धः संक्रुध् pos=va,g=m,c=1,n=s,f=part
धनदः धनद pos=n,g=m,c=1,n=s
कुरु कुरु pos=n,comp=y
नन्दन नन्दन pos=n,g=m,c=8,n=s
एवम् एवम् pos=i
एव एव pos=i
भवतु भू pos=v,p=3,n=s,l=lot
अस्य इदम् pos=n,g=m,c=6,n=s
स्त्री स्त्री pos=n,comp=y
त्वम् त्व pos=n,g=n,c=1,n=s
पापस्य पाप pos=a,g=m,c=6,n=s
गुह्यकाः गुह्यक pos=n,g=m,c=8,n=p