Original

सोऽभ्यगच्छत यक्षेन्द्रमाहूतः पृथिवीपते ।स्त्रीस्वरूपो महाराज तस्थौ व्रीडासमन्वितः ॥ ४० ॥

Segmented

सो ऽभ्यगच्छत यक्षेन्द्रम् आहूतः पृथिवीपते स्त्री-स्व-रूपः महा-राज तस्थौ व्रीडा-समन्वितः

Analysis

Word Lemma Parse
सो तद् pos=n,g=m,c=1,n=s
ऽभ्यगच्छत अभिगम् pos=v,p=3,n=s,l=lan
यक्षेन्द्रम् यक्षेन्द्र pos=n,g=m,c=2,n=s
आहूतः आह्वा pos=va,g=m,c=1,n=s,f=part
पृथिवीपते पृथिवीपति pos=n,g=m,c=8,n=s
स्त्री स्त्री pos=n,comp=y
स्व स्व pos=a,comp=y
रूपः रूप pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
तस्थौ स्था pos=v,p=3,n=s,l=lit
व्रीडा व्रीडा pos=n,comp=y
समन्वितः समन्वित pos=a,g=m,c=1,n=s