Original

भीष्म उवाच ।आनीयतां स्थूण इति ततो यक्षाधिपोऽब्रवीत् ।कर्तास्मि निग्रहं तस्येत्युवाच स पुनः पुनः ॥ ३९ ॥

Segmented

भीष्म उवाच आनीयताम् स्थूण इति ततो यक्षाधिपो ऽब्रवीत् कर्तास्मि निग्रहम् तस्य इति उवाच स पुनः पुनः

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
आनीयताम् आनी pos=v,p=3,n=s,l=lot
स्थूण स्थूण pos=n,g=m,c=1,n=s
इति इति pos=i
ततो ततस् pos=i
यक्षाधिपो यक्षाधिप pos=n,g=m,c=1,n=s
ऽब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
कर्तास्मि कृ pos=v,p=1,n=s,l=lrt
निग्रहम् निग्रह pos=n,g=m,c=2,n=s
तस्य तद् pos=n,g=m,c=6,n=s
इति इति pos=i
उवाच वच् pos=v,p=3,n=s,l=lit
तद् pos=n,g=m,c=1,n=s
पुनः पुनर् pos=i
पुनः पुनर् pos=i