Original

अग्रहील्लक्षणं स्त्रीणां स्त्रीभूतस्तिष्ठते गृहे ।नोपसर्पति तेनासौ सव्रीडः स्त्रीस्वरूपवान् ॥ ३७ ॥

Segmented

अग्रहील् लक्षणम् स्त्रीणाम् स्त्री-भूतः तिष्ठते गृहे न उपसर्पति तेन असौ स व्रीडः स्त्री-स्व-रूपवान्

Analysis

Word Lemma Parse
अग्रहील् ग्रह् pos=v,p=3,n=s,l=lun
लक्षणम् लक्षण pos=n,g=n,c=2,n=s
स्त्रीणाम् स्त्री pos=n,g=f,c=6,n=p
स्त्री स्त्री pos=n,comp=y
भूतः भू pos=va,g=m,c=1,n=s,f=part
तिष्ठते स्था pos=v,p=3,n=s,l=lat
गृहे गृह pos=n,g=m,c=7,n=s
pos=i
उपसर्पति उपसृप् pos=v,p=3,n=s,l=lat
तेन तेन pos=i
असौ अदस् pos=n,g=m,c=1,n=s
pos=i
व्रीडः व्रीडा pos=n,g=m,c=1,n=s
स्त्री स्त्री pos=n,comp=y
स्व स्व pos=a,comp=y
रूपवान् रूपवत् pos=a,g=m,c=1,n=s