Original

यस्माज्जानन्सुमन्दात्मा मामसौ नोपसर्पति ।तस्मात्तस्मै महादण्डो धार्यः स्यादिति मे मतिः ॥ ३५ ॥

Segmented

यस्मात् जानन् सु मन्द-आत्मा माम् असौ न उपसर्पति तस्मात् तस्मै महा-दण्डः धार्यः स्याद् इति मे मतिः

Analysis

Word Lemma Parse
यस्मात् यस्मात् pos=i
जानन् ज्ञा pos=va,g=m,c=1,n=s,f=part
सु सु pos=i
मन्द मन्द pos=a,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
माम् मद् pos=n,g=,c=2,n=s
असौ अदस् pos=n,g=m,c=1,n=s
pos=i
उपसर्पति उपसृप् pos=v,p=3,n=s,l=lat
तस्मात् तद् pos=n,g=m,c=5,n=s
तस्मै तद् pos=n,g=m,c=4,n=s
महा महत् pos=a,comp=y
दण्डः दण्ड pos=n,g=m,c=1,n=s
धार्यः धृ pos=va,g=m,c=1,n=s,f=krtya
स्याद् अस् pos=v,p=3,n=s,l=vidhilin
इति इति pos=i
मे मद् pos=n,g=,c=6,n=s
मतिः मति pos=n,g=f,c=1,n=s