Original

स्वलंकृतमिदं वेश्म स्थूणस्यामितविक्रमाः ।नोपसर्पति मां चापि कस्मादद्य सुमन्दधीः ॥ ३४ ॥

Segmented

सु अलंकृतम् इदम् वेश्म स्थूणस्य अमित-विक्रमाः न उपसर्पति माम् च अपि कस्माद् अद्य सु मन्द-धीः

Analysis

Word Lemma Parse
सु सु pos=i
अलंकृतम् अलंकृ pos=va,g=n,c=1,n=s,f=part
इदम् इदम् pos=n,g=n,c=1,n=s
वेश्म वेश्मन् pos=n,g=n,c=1,n=s
स्थूणस्य स्थूण pos=n,g=m,c=6,n=s
अमित अमित pos=a,comp=y
विक्रमाः विक्रम pos=n,g=m,c=8,n=p
pos=i
उपसर्पति उपसृप् pos=v,p=3,n=s,l=lat
माम् मद् pos=n,g=,c=2,n=s
pos=i
अपि अपि pos=i
कस्माद् कस्मात् pos=i
अद्य अद्य pos=i
सु सु pos=i
मन्द मन्द pos=a,comp=y
धीः धी pos=n,g=m,c=1,n=s