Original

तत्स्थानं तस्य दृष्ट्वा तु सर्वतः समलंकृतम् ।अथाब्रवीद्यक्षपतिस्तान्यक्षाननुगांस्तदा ॥ ३३ ॥

Segmented

तत् स्थानम् तस्य दृष्ट्वा तु सर्वतः समलंकृतम् अथ अब्रवीत् यक्षपतिः तान् यक्षान् अनुगान् तदा

Analysis

Word Lemma Parse
तत् तद् pos=n,g=n,c=2,n=s
स्थानम् स्थान pos=n,g=n,c=2,n=s
तस्य तद् pos=n,g=m,c=6,n=s
दृष्ट्वा दृश् pos=vi
तु तु pos=i
सर्वतः सर्वतस् pos=i
समलंकृतम् समलंकृ pos=va,g=n,c=2,n=s,f=part
अथ अथ pos=i
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
यक्षपतिः यक्षपति pos=n,g=m,c=1,n=s
तान् तद् pos=n,g=m,c=2,n=p
यक्षान् यक्ष pos=n,g=m,c=2,n=p
अनुगान् अनुग pos=a,g=m,c=2,n=p
तदा तदा pos=i