Original

लाजैश्च गन्धैश्च तथा वितानैरभ्यर्चितं धूपनधूपितं च ।ध्वजैः पताकाभिरलंकृतं च भक्ष्यान्नपेयामिषदत्तहोमम् ॥ ३२ ॥

Segmented

लाजैः च गन्धैः च तथा वितानैः अभ्यर्चितम् धूपन-धूपितम् च ध्वजैः पताकाभिः अलंकृतम् च भक्ष्य-अन्न-पेय-आमिष-दत्त-होमम्

Analysis

Word Lemma Parse
लाजैः लाज pos=n,g=m,c=3,n=p
pos=i
गन्धैः गन्ध pos=n,g=m,c=3,n=p
pos=i
तथा तथा pos=i
वितानैः वितान pos=n,g=m,c=3,n=p
अभ्यर्चितम् अभ्यर्च् pos=va,g=n,c=2,n=s,f=part
धूपन धूपन pos=n,comp=y
धूपितम् धूपय् pos=va,g=n,c=2,n=s,f=part
pos=i
ध्वजैः ध्वज pos=n,g=m,c=3,n=p
पताकाभिः पताका pos=n,g=f,c=3,n=p
अलंकृतम् अलंकृ pos=va,g=n,c=2,n=s,f=part
pos=i
भक्ष्य भक्ष्य pos=n,comp=y
अन्न अन्न pos=n,comp=y
पेय पेय pos=n,comp=y
आमिष आमिष pos=n,comp=y
दत्त दा pos=va,comp=y,f=part
होमम् होम pos=n,g=n,c=2,n=s