Original

स तद्गृहस्योपरि वर्तमान आलोकयामास धनाधिगोप्ता ।स्थूणस्य यक्षस्य निशाम्य वेश्म स्वलंकृतं माल्यगुणैर्विचित्रम् ॥ ३१ ॥

Segmented

स तद्-गृहस्य उपरि वर्तमान आलोकयामास धनाधिगोप्ता स्थूणस्य यक्षस्य निशाम्य वेश्म सु अलंकृतम् माल्य-गुणैः विचित्रम्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तद् तद् pos=n,comp=y
गृहस्य गृह pos=n,g=n,c=6,n=s
उपरि उपरि pos=i
वर्तमान वृत् pos=va,g=m,c=1,n=s,f=part
आलोकयामास आलोकय् pos=v,p=3,n=s,l=lit
धनाधिगोप्ता धनाधिगोप्तृ pos=n,g=m,c=1,n=s
स्थूणस्य स्थूण pos=n,g=m,c=6,n=s
यक्षस्य यक्ष pos=n,g=m,c=6,n=s
निशाम्य निशामय् pos=vi
वेश्म वेश्मन् pos=n,g=n,c=2,n=s
सु सु pos=i
अलंकृतम् अलंकृ pos=va,g=n,c=2,n=s,f=part
माल्य माल्य pos=n,comp=y
गुणैः गुण pos=n,g=m,c=3,n=p
विचित्रम् विचित्र pos=a,g=n,c=2,n=s