Original

कस्यचित्त्वथ कालस्य कुबेरो नरवाहनः ।लोकानुयात्रां कुर्वाणः स्थूणस्यागान्निवेशनम् ॥ ३० ॥

Segmented

कस्यचित् तु अथ कालस्य कुबेरो नरवाहनः लोक-अनुयात्राम् कुर्वाणः स्थूणस्य अगात् निवेशनम्

Analysis

Word Lemma Parse
कस्यचित् कश्चित् pos=n,g=m,c=6,n=s
तु तु pos=i
अथ अथ pos=i
कालस्य काल pos=n,g=m,c=6,n=s
कुबेरो कुबेर pos=n,g=m,c=1,n=s
नरवाहनः नरवाहन pos=n,g=m,c=1,n=s
लोक लोक pos=n,comp=y
अनुयात्राम् अनुयात्र pos=n,g=f,c=2,n=s
कुर्वाणः कृ pos=va,g=m,c=1,n=s,f=part
स्थूणस्य स्थूण pos=n,g=m,c=6,n=s
अगात् गा pos=v,p=3,n=s,l=lun
निवेशनम् निवेशन pos=n,g=n,c=2,n=s