Original

प्रभुः संकल्पसिद्धोऽस्मि कामरूपी विहंगमः ।मत्प्रसादात्पुरं चैव त्राहि बन्धूंश्च केवलान् ॥ ३ ॥

Segmented

प्रभुः संकल्प-सिद्धः ऽस्मि कामरूपी विहंगमः मद्-प्रसादात् पुरम् च एव त्राहि बन्धून् च केवलान्

Analysis

Word Lemma Parse
प्रभुः प्रभु pos=a,g=m,c=1,n=s
संकल्प संकल्प pos=n,comp=y
सिद्धः सिध् pos=va,g=m,c=1,n=s,f=part
ऽस्मि अस् pos=v,p=1,n=s,l=lat
कामरूपी कामरूपिन् pos=a,g=m,c=1,n=s
विहंगमः विहंगम pos=a,g=m,c=1,n=s
मद् मद् pos=n,comp=y
प्रसादात् प्रसाद pos=n,g=m,c=5,n=s
पुरम् पुर pos=n,g=n,c=2,n=s
pos=i
एव एव pos=i
त्राहि त्रा pos=v,p=2,n=s,l=lot
बन्धून् बन्धु pos=n,g=m,c=2,n=p
pos=i
केवलान् केवल pos=a,g=m,c=2,n=p