Original

शिखण्डिने च मुदितः प्रादाद्वित्तं जनेश्वरः ।हस्तिनोऽश्वांश्च गाश्चैव दास्यो बहुशतास्तथा ।पूजितश्च प्रतिययौ निवर्त्य तनयां किल ॥ २८ ॥

Segmented

शिखण्डिने च मुदितः प्रादाद् वित्तम् जनेश्वरः हस्तिनो अश्वान् च गाः च एव दास्यो बहु-शताः तथा पूजितः च प्रतिययौ निवर्त्य तनयाम् किल

Analysis

Word Lemma Parse
शिखण्डिने शिखण्डिन् pos=n,g=m,c=4,n=s
pos=i
मुदितः मुद् pos=va,g=m,c=1,n=s,f=part
प्रादाद् प्रदा pos=v,p=3,n=s,l=lun
वित्तम् वित्त pos=n,g=n,c=2,n=s
जनेश्वरः जनेश्वर pos=n,g=m,c=1,n=s
हस्तिनो हस्तिन् pos=n,g=m,c=2,n=p
अश्वान् अश्व pos=n,g=m,c=2,n=p
pos=i
गाः गो pos=n,g=,c=2,n=p
pos=i
एव एव pos=i
दास्यो दासी pos=n,g=f,c=2,n=p
बहु बहु pos=a,comp=y
शताः शत pos=n,g=f,c=2,n=p
तथा तथा pos=i
पूजितः पूजय् pos=va,g=m,c=1,n=s,f=part
pos=i
प्रतिययौ प्रतिया pos=v,p=3,n=s,l=lit
निवर्त्य निवर्तय् pos=vi
तनयाम् तनया pos=n,g=f,c=2,n=s
किल किल pos=i