Original

ततः कृत्वा तु राजा स आगमं प्रीतिमानथ ।संबन्धिना समागम्य हृष्टो वासमुवास ह ॥ २७ ॥

Segmented

ततः कृत्वा तु राजा स आगमम् प्रीतिमान् अथ संबन्धिना समागम्य हृष्टो वासम् उवास ह

Analysis

Word Lemma Parse
ततः ततस् pos=i
कृत्वा कृ pos=vi
तु तु pos=i
राजा राजन् pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
आगमम् आगम pos=n,g=m,c=2,n=s
प्रीतिमान् प्रीतिमत् pos=a,g=m,c=1,n=s
अथ अथ pos=i
संबन्धिना सम्बन्धिन् pos=a,g=m,c=3,n=s
समागम्य समागम् pos=vi
हृष्टो हृष् pos=va,g=m,c=1,n=s,f=part
वासम् वास pos=n,g=m,c=2,n=s
उवास वस् pos=v,p=3,n=s,l=lit
pos=i