Original

ततः स राजा द्रुपदस्य श्रुत्वा विमर्शयुक्तो युवतीर्वरिष्ठाः ।संप्रेषयामास सुचारुरूपाः शिखण्डिनं स्त्री पुमान्वेति वेत्तुम् ॥ २५ ॥

Segmented

ततः स राजा द्रुपदस्य श्रुत्वा विमर्श-युक्तः युवतीः वरिष्ठाः संप्रेषयामास सु चारु-रूपाः शिखण्डिनम् स्त्री पुमान् वा इति वेत्तुम्

Analysis

Word Lemma Parse
ततः ततस् pos=i
तद् pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
द्रुपदस्य द्रुपद pos=n,g=m,c=6,n=s
श्रुत्वा श्रु pos=vi
विमर्श विमर्श pos=n,comp=y
युक्तः युज् pos=va,g=m,c=1,n=s,f=part
युवतीः युवती pos=n,g=f,c=2,n=p
वरिष्ठाः वरिष्ठ pos=a,g=f,c=2,n=p
संप्रेषयामास संप्रेषय् pos=v,p=3,n=s,l=lit
सु सु pos=i
चारु चारु pos=a,comp=y
रूपाः रूप pos=n,g=f,c=2,n=p
शिखण्डिनम् शिखण्डिन् pos=n,g=m,c=2,n=s
स्त्री स्त्री pos=n,g=f,c=1,n=s
पुमान् पुंस् pos=n,g=m,c=1,n=s
वा वा pos=i
इति इति pos=i
वेत्तुम् विद् pos=vi