Original

आगमः क्रियतां व्यक्तं कुमारो वै सुतो मम ।मिथ्यैतदुक्तं केनापि तन्न श्रद्धेयमित्युत ॥ २४ ॥

Segmented

आगमः क्रियताम् व्यक्तम् कुमारो वै सुतो मम मिथ्या एतत् उक्तम् केन अपि तत् न श्रद्धेयम् इति उत

Analysis

Word Lemma Parse
आगमः आगम pos=n,g=m,c=1,n=s
क्रियताम् कृ pos=v,p=3,n=s,l=lot
व्यक्तम् व्यक्त pos=a,g=n,c=2,n=s
कुमारो कुमार pos=n,g=m,c=1,n=s
वै वै pos=i
सुतो सुत pos=n,g=m,c=1,n=s
मम मद् pos=n,g=,c=6,n=s
मिथ्या मिथ्या pos=i
एतत् एतद् pos=n,g=n,c=1,n=s
उक्तम् वच् pos=va,g=n,c=1,n=s,f=part
केन pos=n,g=m,c=3,n=s
अपि अपि pos=i
तत् तद् pos=n,g=n,c=1,n=s
pos=i
श्रद्धेयम् श्रद्धा pos=va,g=n,c=1,n=s,f=krtya
इति इति pos=i
उत उत pos=i