Original

समागम्य तु राज्ञा स दशार्णपतिना तदा ।तद्वाक्यमाददे राजन्यदुक्तं द्रुपदेन ह ॥ २३ ॥

Segmented

समागम्य तु राज्ञा स दशार्ण-पत्या तदा तद् वाक्यम् आददे राजन् यद् उक्तम् द्रुपदेन ह

Analysis

Word Lemma Parse
समागम्य समागम् pos=vi
तु तु pos=i
राज्ञा राजन् pos=n,g=m,c=3,n=s
तद् pos=n,g=m,c=1,n=s
दशार्ण दशार्ण pos=n,comp=y
पत्या पति pos=n,g=m,c=3,n=s
तदा तदा pos=i
तद् तद् pos=n,g=n,c=2,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
आददे आदा pos=v,p=3,n=s,l=lit
राजन् राजन् pos=n,g=m,c=8,n=s
यद् यद् pos=n,g=n,c=1,n=s
उक्तम् वच् pos=va,g=n,c=1,n=s,f=part
द्रुपदेन द्रुपद pos=n,g=m,c=3,n=s
pos=i