Original

अब्रवीद्भरतश्रेष्ठ द्रुपदः प्रणयानतः ।यदाह मां भवान्ब्रह्मन्संबन्धिवचनाद्वचः ।तस्योत्तरं प्रतिवचो दूत एव वदिष्यति ॥ २१ ॥

Segmented

अब्रवीद् भरत-श्रेष्ठ द्रुपदः प्रणय-आनतः यद् आह माम् भवान् ब्रह्मन् सम्बन्धि-वचनात् वचः तस्य उत्तरम् प्रतिवचो दूत एव वदिष्यति

Analysis

Word Lemma Parse
अब्रवीद् ब्रू pos=v,p=3,n=s,l=lan
भरत भरत pos=n,comp=y
श्रेष्ठ श्रेष्ठ pos=a,g=m,c=8,n=s
द्रुपदः द्रुपद pos=n,g=m,c=1,n=s
प्रणय प्रणय pos=n,comp=y
आनतः आनम् pos=va,g=m,c=1,n=s,f=part
यद् यद् pos=n,g=n,c=2,n=s
आह अह् pos=v,p=3,n=s,l=lit
माम् मद् pos=n,g=,c=2,n=s
भवान् भवत् pos=a,g=m,c=1,n=s
ब्रह्मन् ब्रह्मन् pos=n,g=m,c=8,n=s
सम्बन्धि सम्बन्धिन् pos=a,comp=y
वचनात् वचन pos=n,g=n,c=5,n=s
वचः वचस् pos=n,g=n,c=2,n=s
तस्य तद् pos=n,g=n,c=6,n=s
उत्तरम् उत्तर pos=n,g=n,c=2,n=s
प्रतिवचो प्रतिवचस् pos=n,g=n,c=2,n=s
दूत दूत pos=n,g=m,c=1,n=s
एव एव pos=i
वदिष्यति वद् pos=v,p=3,n=s,l=lrt