Original

भद्रे कामं करिष्यामि समयं तु निबोध मे ।किंचित्कालान्तरं दास्ये पुंलिङ्गं स्वमिदं तव ।आगन्तव्यं त्वया काले सत्यमेतद्ब्रवीमि ते ॥ २ ॥

Segmented

भद्रे कामम् करिष्यामि समयम् तु निबोध मे किंचित् काल-अन्तरम् दास्ये पुंलिङ्गम् स्वम् इदम् तव आगन्तव्यम् त्वया काले सत्यम् एतद् ब्रवीमि ते

Analysis

Word Lemma Parse
भद्रे भद्र pos=a,g=f,c=8,n=s
कामम् काम pos=n,g=m,c=2,n=s
करिष्यामि कृ pos=v,p=1,n=s,l=lrt
समयम् समय pos=n,g=m,c=2,n=s
तु तु pos=i
निबोध निबुध् pos=v,p=2,n=s,l=lot
मे मद् pos=n,g=,c=6,n=s
किंचित् कश्चित् pos=n,g=n,c=2,n=s
काल काल pos=n,comp=y
अन्तरम् अन्तर pos=n,g=n,c=2,n=s
दास्ये दा pos=v,p=1,n=s,l=lrt
पुंलिङ्गम् पुंलिङ्ग pos=n,g=n,c=2,n=s
स्वम् स्व pos=a,g=n,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
तव त्वद् pos=n,g=,c=6,n=s
आगन्तव्यम् आगम् pos=va,g=n,c=1,n=s,f=krtya
त्वया त्वद् pos=n,g=,c=3,n=s
काले काल pos=n,g=m,c=7,n=s
सत्यम् सत्य pos=n,g=n,c=2,n=s
एतद् एतद् pos=n,g=n,c=2,n=s
ब्रवीमि ब्रू pos=v,p=1,n=s,l=lat
ते त्वद् pos=n,g=,c=4,n=s