Original

यत्तेऽहमधमाचार दुहित्रर्थेऽस्मि वञ्चितः ।तस्य पापस्य करणात्फलं प्राप्नुहि दुर्मते ॥ १८ ॥

Segmented

यत् ते ऽहम् अधम-आचारैः दुहितृ-अर्थे ऽस्मि वञ्चितः तस्य पापस्य करणात् फलम् प्राप्नुहि दुर्मते

Analysis

Word Lemma Parse
यत् यत् pos=i
ते त्वद् pos=n,g=,c=6,n=s
ऽहम् मद् pos=n,g=,c=1,n=s
अधम अधम pos=a,comp=y
आचारैः आचार pos=n,g=m,c=8,n=s
दुहितृ दुहितृ pos=n,comp=y
अर्थे अर्थ pos=n,g=m,c=7,n=s
ऽस्मि अस् pos=v,p=1,n=s,l=lat
वञ्चितः वञ्चय् pos=va,g=m,c=1,n=s,f=part
तस्य तद् pos=n,g=n,c=6,n=s
पापस्य पाप pos=n,g=n,c=6,n=s
करणात् करण pos=n,g=n,c=5,n=s
फलम् फल pos=n,g=n,c=2,n=s
प्राप्नुहि प्राप् pos=v,p=2,n=s,l=lot
दुर्मते दुर्मति pos=a,g=m,c=8,n=s